bhairav kavach Fundamentals Explained

Wiki Article



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

Your browser isn’t supported any longer. Update it to have the finest YouTube working experience and our newest functions. Learn more

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

The more info sadhak lives much like the life of Kubera and will become triumphant in all places. The Sadhak life a life free from worries, accidents, and illnesses.

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

संहार भैरवः पायादीशान्यां च महेश्वरः

यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५॥

Empowerment and Bravery: Wearing the Kavach is assumed to instill a way of empowerment and bravery, permitting individuals to face everyday living’s troubles with resilience and determination.

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

Report this wiki page